कक्षा 10 - संस्कृत ओलम्पियाड पाठ्यक्रम
(एन.सी.ई.आर.टी.पाठ्यपुस्तक 'शेमुषी भाग-2' एवं व्याकरण के विषयों पर आधारित)
-
व्याकरण
- सन्धि: स्वर, व्यञ्जन एवं विसर्ग सन्धि (नियम एवं उदाहरण सहित)
- समास: तत्पुरुष, द्वन्द्व, कर्मधारय, बहुव्रीहि, अव्ययीभाव (उदाहरण
सहित)
- उपसर्ग: प्रयोग एवं अर्थपरिवर्तन
- प्रत्यय: क्त, क्या, ल्यप्, तुमुन्, बुल्, तव्यत्, अनीयर, शतृ,
शानच्
- वाक्य प्रयोग: सभी विभक्तियों एवं प्रमुख लकारों में
- अव्ययपद: च, हि, अपि, तु, एव, पुनः, यथा, तथा, कुतः, कदा, कथम्
-
शब्दरूप
- सर्वनाम शब्द: एतत्, तत्, यत्, किम्, अदस (तीनों लिङ्गों में),
अस्मद्, युष्मद्
- विशेष संज्ञा शब्द: पितृ, मातृ, भ्रातृ, नृप, मुनि, गुरु, राजन्,
युवन्, जननी, वाच्, विद्युत्
- नपुंसकलिङ्ग शब्द: मनस्, हृदय, वारि, मधु, चक्षुष्, धनुष्, अक्षि,
श्मश्रु
- विशेष्य - विशेषण प्रयोग
-
लकार एवं धातुरूप
- लकार: लट्, लोट्, लृट्, लङ् एवं विधिलिङ्लकार
- धातुरूप: पठ्, गम्, कृ, भू, स्मृ, यज्, नम्, दा, नी इत्यादि
- आत्मनेपदी धातुरूप: लभ्, सेव्, कूर्द्, मुद् इत्यादि
-
विभक्ति एवं अव्यय प्रयोग
- सप्त विभक्तियों के प्रयोग
- अव्ययपद प्रयोग
-
साहित्य (शेमुषी भाग-2 के आधार पर)
- काव्यपाठ / सुभाषित: सुभाषितानि, शुचिपर्यावरणम्, अन्योक्तयः,
कालिदासस्य कवित्वप्रभा, सूक्तयः
- गद्यपाठ / निबन्ध / संवाद / कथा: बुद्धिर्बलवती सदा, शिशुलालनम्,
जननी तुल्यवत्सला, सौहार्दं प्रकृतेः शोभा, विचित्रः साक्षी
-
सामान्य ज्ञान एवं सांस्कृतिक अध्ययन
- वेद, उपवेद, वेदाङ्ग, उपनिषद्, स्मृति इत्यादि का संक्षिप्त परिचय
- अष्टादश पुराणों के नाम
- आस्तिक दर्शन – न्याय, वैशेषिक, सांख्य, योग, मीमांसा, वेदान्त इत्यादि का
सामान्य परिचय
- प्रमुख आचार्य एवं ग्रन्थकार – पाणिनि, पतञ्जलि, कालिदास, बाणभट्ट,
शंकराचार्य इत्यादि
- संस्कृत विज्ञान-परम्परा – आयुर्वेद, गणित, ज्योतिष, वास्तु, संगीतशास्त्र
इत्यादि का सामान्य ज्ञान
- भारतवर्ष के सांस्कृतिक तीर्थ, पर्व, नदियाँ, नगर इत्यादि का संस्कृत नाम
- प्रमुख वैज्ञानिक/दार्शनिक संस्कृत ग्रन्थ – आर्यभटीयम्, योगसूत्राणि,
अर्थशास्त्रम्
-
छन्द एवं अलङ्कार
- छन्द परिचय: अनुष्टुप्, इन्द्रवज्रा, उपेन्द्रवज्रा, उपजाति,
वंशस्थ, शार्दूलविक्रीडित, वसन्ततिलका, मन्दाक्रान्ता
- अलङ्कार परिचय: अनुप्रास, यमक, उपमा, रूपक, दीपक, स्मरणालङ्कार,
भ्रान्तिमान् इत्यादि